वांछित मन्त्र चुनें

प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः । आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥

अंग्रेज़ी लिप्यंतरण

pra sū na etv adhvaro gnā deveṣu pūrvyaḥ | ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu ||

पद पाठ

प्र । सु । नः॒ । ए॒तु॒ । अ॒ध्व॒रः । अ॒ग्ना । दे॒वेषु॑ । पू॒र्व्यः । आ॒दि॒त्येषु॑ । प्र । वरु॑णे । धृ॒तऽव्र॑ते । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ॥ ८.२७.३

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:3 | अष्टक:6» अध्याय:2» वर्ग:31» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

यज्ञ-विस्तार के लिये प्रार्थना करते हैं।

पदार्थान्वयभाषाः - हे भगवन् ! (नः) हमारे (पूर्व्यः+अध्वरः) पूर्ण यज्ञ प्रथम (अग्ना) तुझ में तथा (देवेषु) अन्यान्य देवों में (सु) अच्छे प्रकार (प्रैतु) प्राप्त हो और (आदित्येषु) आदित्यगणों में (धृतव्रते+वरुणे) व्रतधारी वरुण में और (विश्वभानुषु+मरुत्सु) विश्वव्यापी तेजोयुक्त वायुगणों में (प्रैतु) प्राप्त हो ॥३॥
भावार्थभाषाः - यज्ञ का फल इस पृथिवी से लेकर सूर्य्यपर्य्यन्त विस्तीर्ण हो, यह इससे प्रार्थना है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

यज्ञविस्ताराय प्रार्थयते।

पदार्थान्वयभाषाः - हे भगवन् ! तव कृपया। नोऽस्माकम्। पूर्व्यः=पूर्णः। अध्वरः=यज्ञः। अग्ना=अग्नौ। सु=सुष्ठु। प्रैतु। देवेषु=आदित्येषु। धृतव्रते वरुणे। विश्वभानुषु= सर्वव्याप्ततेजस्केषु मरुत्सु च। प्रैतु ॥३॥